Original

यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् ।उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते ।भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो ॥ २३ ॥

Segmented

यत् च तद् वचनम् तस्य त्वया यत् च इह भाषितम् उभयम् मे गरीयः तत् ब्रूहि किम् करवाणि ते भृशम् प्रीतो ऽस्मि भद्रम् ते ब्रह्मन् स्तोत्रेण ते विभो

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
इह इह pos=i
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
उभयम् उभय pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
गरीयः गरीयस् pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
भृशम् भृशम् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
स्तोत्रेण स्तोत्र pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s