Original

ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया ।ईप्सितं ते करिष्यामि न च ते विद्यते भयम् ॥ २१ ॥

Segmented

ऋषिः द्रोणः त्वम् असि वै ब्रह्म एतत् व्याहृतम् त्वया ईप्सितम् ते करिष्यामि न च ते विद्यते भयम्

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
वै वै pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
ईप्सितम् ईप्सित pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s