Original

वैशंपायन उवाच ।एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा ।द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥ २० ॥

Segmented

वैशंपायन उवाच एवम् उक्तो जातवेदा द्रोणेन अक्लिष्ट-कर्मना द्रोणम् आह प्रतीत-आत्मा मन्दपाल-प्रतिज्ञया

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
जातवेदा जातवेदस् pos=n,g=m,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
प्रतीत प्रती pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मन्दपाल मन्दपाल pos=n,comp=y
प्रतिज्ञया प्रतिज्ञा pos=n,g=f,c=3,n=s