Original

यस्तु कृच्छ्रमसंप्राप्तं विचेता नावबुध्यते ।स कृच्छ्रकाले व्यथितो न प्रजानाति किंचन ॥ २ ॥

Segmented

यः तु कृच्छ्रम् असंप्राप्तम् विचेता न अवबुध्यते स कृच्छ्र-काले व्यथितो न प्रजानाति किंचन

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
असंप्राप्तम् असंप्राप्त pos=a,g=n,c=2,n=s
विचेता विचेतस् pos=a,g=m,c=1,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कृच्छ्र कृच्छ्र pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रजानाति प्रज्ञा pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s