Original

त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः ।जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ॥ १७ ॥

Segmented

त्वत्त एताः पुनः शुक्र वीरुधो हरित-छद जायन्ते पुष्करिण्यः च समुद्रः च महोदधिः

Analysis

Word Lemma Parse
त्वत्त त्वद् pos=n,g=m,c=5,n=s
एताः एतद् pos=n,g=f,c=1,n=p
पुनः पुनर् pos=i
शुक्र शुक्र pos=n,g=m,c=8,n=s
वीरुधो वीरुध् pos=n,g=f,c=1,n=p
हरित हरित pos=a,comp=y
छद छद pos=n,g=f,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
पुष्करिण्यः पुष्करिणी pos=n,g=f,c=1,n=p
pos=i
समुद्रः समुद्र pos=n,g=m,c=1,n=s
pos=i
महोदधिः महोदधि pos=n,g=m,c=1,n=s