Original

द्रोण उवाच ।सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान्रसांश्च ।विश्वानादाय पुनरुत्सर्गकाले सृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥ १६ ॥

Segmented

द्रोण उवाच सूर्यो भूत्वा रश्मिभिः जातवेदो भूमेः अम्भो भूमि-जातान् रसान् च विश्वान् आदाय पुनः उत्सर्ग-काले सृष्ट्वा वृष्ट्या भावयसि इह शुक्र

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूर्यो सूर्य pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
जातवेदो जातवेदस् pos=n,g=m,c=8,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
अम्भो अम्भस् pos=n,g=n,c=2,n=s
भूमि भूमि pos=n,comp=y
जातान् जन् pos=va,g=m,c=2,n=p,f=part
रसान् रस pos=n,g=m,c=2,n=p
pos=i
विश्वान् विश्व pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
पुनः पुनर् pos=i
उत्सर्ग उत्सर्ग pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
सृष्ट्वा सृज् pos=vi
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
भावयसि भावय् pos=v,p=2,n=s,l=lat
इह इह pos=i
शुक्र शुक्र pos=n,g=m,c=8,n=s