Original

त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते ।नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥ १५ ॥

Segmented

त्वम् अन्नम् प्राणिनाम् भुक्तम् अन्तर्भूतो जगत्पते नित्यम् प्रवृद्धः पचसि त्वयि सर्वम् प्रतिष्ठितम्

Analysis

Word Lemma Parse
त्वम् त्व pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
भुक्तम् भुक्त pos=n,g=n,c=2,n=s
अन्तर्भूतो अन्तर्भू pos=va,g=m,c=1,n=s,f=part
जगत्पते जगत्पति pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
पचसि पच् pos=v,p=2,n=s,l=lat
त्वयि त्वद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part