Original

सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः ।सर्वस्यास्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥ १४ ॥

Segmented

सृष्ट्वा लोकान् त्रीन् इमान् हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः सर्वस्य अस्य भुवनस्य प्रसूतिस् त्वम् एव अग्ने भवसि पुनः प्रतिष्ठा

Analysis

Word Lemma Parse
सृष्ट्वा सृज् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
हव्यवाह हव्यवाह pos=n,g=m,c=8,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
पचसि पच् pos=v,p=2,n=s,l=lat
पुनः पुनर् pos=i
समिद्धः समिन्ध् pos=va,g=m,c=1,n=s,f=part
सर्वस्य सर्व pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
भुवनस्य भुवन pos=n,g=n,c=6,n=s
प्रसूतिस् प्रसूति pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
अग्ने अग्नि pos=n,g=m,c=8,n=s
भवसि भू pos=v,p=2,n=s,l=lat
पुनः पुनर् pos=i
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s