Original

त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः ।मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च ॥ १३ ॥

Segmented

त्वम् अग्निः हव्यवाहः त्वम् त्वम् एव परमम् हविः मनीषिणः त्वा यजन्ते बहुधा च एकधा एव च

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
हव्यवाहः हव्यवाह pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
परमम् परम pos=a,g=n,c=1,n=s
हविः हविस् pos=n,g=n,c=1,n=s
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
यजन्ते यज् pos=v,p=3,n=p,l=lat
बहुधा बहुधा pos=i
pos=i
एकधा एकधा pos=i
एव एव pos=i
pos=i