Original

स्तम्बमित्र उवाच ।सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् ।त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥ १२ ॥

Segmented

स्तम्बमित्र उवाच सर्वम् अग्ने त्वम् एव एकः त्वे सर्वम् इदम् जगत् त्वम् धारयसि भूतानि भुवनम् त्वम् बिभर्षि च

Analysis

Word Lemma Parse
स्तम्बमित्र स्तम्बमित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=1,n=s
अग्ने अग्नि pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धारयसि धारय् pos=v,p=2,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
भुवनम् भुवन pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बिभर्षि भृ pos=v,p=2,n=s,l=lat
pos=i