Original

त्वमेवैकस्तपसे जातवेदो नान्यस्तप्ता विद्यते गोषु देव ।ऋषीनस्मान्बालकान्पालयस्व परेणास्मान्प्रैहि वै हव्यवाह ॥ ११ ॥

Segmented

त्वम् एव एकः तपसे जातवेदो न अन्यः तप्ता विद्यते गोषु देव ऋषीन् अस्मान् बालकान् पालयस्व परेण अस्मान् प्रैहि वै हव्यवाह

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
तपसे तपस् pos=n,g=n,c=4,n=s
जातवेदो जातवेदस् pos=n,g=m,c=8,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
तप्ता तप्तृ pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
गोषु गो pos=n,g=,c=7,n=p
देव देव pos=n,g=m,c=8,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
बालकान् बालक pos=a,g=m,c=2,n=p
पालयस्व पालय् pos=v,p=2,n=s,l=lot
परेण पर pos=n,g=n,c=3,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
प्रैहि प्रे pos=v,p=2,n=s,l=lot
वै वै pos=i
हव्यवाह हव्यवाह pos=n,g=m,c=8,n=s