Original

यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः ।तेन नः परिरक्षाद्य ईडितः शरणैषिणः ॥ १० ॥

Segmented

यद् अग्ने ते शिवम् रूपम् ये च ते सप्त हेतयः तेन नः परिरक्ष अद्य ईडितः शरण-एषिणः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अग्ने अग्नि pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
हेतयः हेति pos=n,g=f,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
नः मद् pos=n,g=,c=2,n=p
परिरक्ष परिरक्ष् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
ईडितः ईड् pos=va,g=m,c=1,n=s,f=part
शरण शरण pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=6,n=s