Original

जरितारिरुवाच ।पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः ।स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित् ॥ १ ॥

Segmented

जरितारिः उवाच पुरतः कृच्छ्र-कालस्य धीमाञ् जागर्ति पूरुषः स कृच्छ्र-कालम् सम्प्राप्य व्यथाम् न एव एति कर्हिचित्

Analysis

Word Lemma Parse
जरितारिः जरितारि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरतः पुरतस् pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
कालस्य काल pos=n,g=m,c=6,n=s
धीमाञ् धीमत् pos=a,g=m,c=1,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
पूरुषः पूरुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कृच्छ्र कृच्छ्र pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
एति pos=v,p=3,n=s,l=lat
कर्हिचित् कर्हिचित् pos=i