Original

प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् ।श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः ॥ ९ ॥

Segmented

प्रविशध्वम् बिलम् पुत्रा विश्रब्धा न अस्ति वो भयम् श्येनेन मम पश्यन्त्या हृत आखुः न संशयः

Analysis

Word Lemma Parse
प्रविशध्वम् प्रविश् pos=v,p=2,n=p,l=lot
बिलम् बिल pos=n,g=n,c=2,n=s
पुत्रा पुत्र pos=n,g=m,c=8,n=p
विश्रब्धा विश्रम्भ् pos=va,g=m,c=1,n=p,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
वो त्वद् pos=n,g=,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s
श्येनेन श्येन pos=n,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
पश्यन्त्या दृश् pos=va,g=f,c=3,n=s,f=part
हृत हृ pos=va,g=m,c=1,n=s,f=part
आखुः आखु pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s