Original

यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा ।तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति ॥ ८ ॥

Segmented

यदा स भक्षितः तेन क्षुधितेन पतत्रिणा तदा अहम् तम् अनुज्ञाप्य प्रत्युपायाम् गृहान् प्रति

Analysis

Word Lemma Parse
यदा यदा pos=i
तद् pos=n,g=m,c=1,n=s
भक्षितः भक्षय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
क्षुधितेन क्षुध् pos=va,g=m,c=3,n=s,f=part
पतत्रिणा पतत्रिन् pos=n,g=m,c=3,n=s
तदा तदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
प्रत्युपायाम् प्रत्युपया pos=v,p=1,n=s,l=lan
गृहान् गृह pos=n,g=m,c=2,n=p
प्रति प्रति pos=i