Original

यो नो द्वेष्टारमादाय श्येनराज प्रधावसि ।भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥ ७ ॥

Segmented

यो नो द्वेष्टारम् आदाय श्येन-राज प्रधावसि भव त्वम् दिवम् आस्थाय निरमित्रो हिरण्मयः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=4,n=p
द्वेष्टारम् द्वेष्टृ pos=a,g=m,c=2,n=s
आदाय आदा pos=vi
श्येन श्येन pos=n,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रधावसि प्रधाव् pos=v,p=2,n=s,l=lat
भव भू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
निरमित्रो निरमित्र pos=a,g=m,c=1,n=s
हिरण्मयः हिरण्मय pos=a,g=m,c=1,n=s