Original

तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् ।आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् ॥ ६ ॥

Segmented

तम् पतन्तम् अहम् श्येनम् त्वरिता पृष्ठतो ऽन्वगाम् आशिषो ऽस्य प्रयुञ्जाना हरतो मूषकम् बिलात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
श्येनम् श्येन pos=n,g=m,c=2,n=s
त्वरिता त्वरित pos=a,g=f,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वगाम् अनुगा pos=v,p=1,n=s,l=lun
आशिषो आशिस् pos=n,g=f,c=2,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
प्रयुञ्जाना प्रयुज् pos=va,g=f,c=1,n=s,f=part
हरतो हृ pos=va,g=m,c=6,n=s,f=part
मूषकम् मूषक pos=n,g=m,c=2,n=s
बिलात् बिल pos=n,g=n,c=5,n=s