Original

जरितोवाच ।अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् ।संचरन्तं समादाय जहाराखुं बिलाद्बली ॥ ५ ॥

Segmented

जरिता उवाच अहम् वै श्येनम् आयान्तम् अद्राक्षम् बिलम् अन्तिकात् संचरन्तम् समादाय जहार आखुम् बिलाद् बली

Analysis

Word Lemma Parse
जरिता जरिता pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
श्येनम् श्येन pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
बिलम् बिल pos=n,g=n,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
संचरन्तम् संचर् pos=va,g=m,c=2,n=s,f=part
समादाय समादा pos=vi
जहार हृ pos=v,p=3,n=s,l=lit
आखुम् आखु pos=n,g=m,c=2,n=s
बिलाद् बिल pos=n,g=n,c=5,n=s
बली बलिन् pos=a,g=m,c=1,n=s