Original

निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते ।चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् ॥ ४ ॥

Segmented

निःसंशयात् संशयितो मृत्युः मातः विशिष्यते चर खे त्वम् यथान्यायम् पुत्रान् वेत्स्यसि शोभनान्

Analysis

Word Lemma Parse
निःसंशयात् निःसंशय pos=a,g=m,c=5,n=s
संशयितो संशयित pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
मातः मातृ pos=n,g=f,c=8,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
चर चर् pos=v,p=2,n=s,l=lot
खे pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यथान्यायम् यथान्यायम् pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
वेत्स्यसि विद् pos=v,p=2,n=s,l=lrt
शोभनान् शोभन pos=a,g=m,c=2,n=p