Original

शार्ङ्गका ऊचुः ।न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन ।अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः ॥ २ ॥

Segmented

शार्ङ्गका ऊचुः न हृतम् तम् वयम् विद्मः श्येनेन आखुम् कथंचन अन्ये ऽपि भवितारो ऽत्र तेभ्यो ऽपि भयम् एव नः

Analysis

Word Lemma Parse
शार्ङ्गका शार्ङ्गक pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
हृतम् हृ pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
विद्मः विद् pos=v,p=1,n=p,l=lat
श्येनेन श्येन pos=n,g=m,c=3,n=s
आखुम् आखु pos=n,g=m,c=2,n=s
कथंचन कथंचन pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
भवितारो भू pos=v,p=3,n=p,l=lrt
ऽत्र अत्र pos=i
तेभ्यो तद् pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
भयम् भय pos=n,g=n,c=1,n=s
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p