Original

ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा ।जरितारिस्ततो वाचं श्रावयामास पावकम् ॥ १८ ॥

Segmented

ते शार्ङ्गा ज्वलनम् दृष्ट्वा ज्वलितम् स्वेन तेजसा जरितारि ततस् वाचम् श्रावयामास पावकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शार्ङ्गा शार्ङ्ग pos=n,g=m,c=1,n=p
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
जरितारि जरितारि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
पावकम् पावक pos=n,g=m,c=2,n=s