Original

ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः ।यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः ॥ १७ ॥

Segmented

ततस् तीक्ष्ण-अर्चिः अभ्यागात् ज्वलितः हव्यवाहनः यत्र शार्ङ्गा बभूवुः ते मन्दपालस्य पुत्रकाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अर्चिः अर्चि pos=n,g=m,c=1,n=s
अभ्यागात् अभ्यागा pos=v,p=3,n=s,l=lun
ज्वलितः ज्वल् pos=va,g=m,c=1,n=s,f=part
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
शार्ङ्गा शार्ङ्ग pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
मन्दपालस्य मन्दपाल pos=n,g=m,c=6,n=s
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p