Original

वैशंपायन उवाच ।एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे ।जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् ॥ १६ ॥

Segmented

वैशंपायन उवाच एवम् उक्ता ततः शार्ङ्गी पुत्रान् उत्सृज्य खाण्डवे जगाम त्वरिता देशम् क्षेमम् अग्नेः अनाश्रयम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
ततः ततस् pos=i
शार्ङ्गी शार्ङ्गी pos=n,g=f,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
त्वरिता त्वरित pos=a,g=f,c=1,n=s
देशम् देश pos=n,g=m,c=2,n=s
क्षेमम् क्षेम pos=a,g=m,c=2,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
अनाश्रयम् अनाश्रय pos=n,g=m,c=2,n=s