Original

वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् ।अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ॥ १५ ॥

Segmented

वयम् अपि अग्निम् आविश्य लोकान् प्राप्स्यामहे शुभान् अथ अस्मान् न दहेद् अग्निः आयाः त्वम् पुनः एव नः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
आविश्य आविश् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्स्यामहे प्राप् pos=v,p=1,n=p,l=lrt
शुभान् शुभ pos=a,g=m,c=2,n=p
अथ अथ pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
दहेद् दह् pos=v,p=3,n=s,l=vidhilin
अग्निः अग्नि pos=n,g=m,c=1,n=s
आयाः आया pos=v,p=2,n=s,l=lan
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
नः मद् pos=n,g=,c=2,n=p