Original

तरुणी दर्शनीयासि समर्था भर्तुरेषणे ।अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् ॥ १४ ॥

Segmented

तरुणी द्रष्टव्या असि समर्था भर्तुः एषणे अनुगच्छ स्व-भर्तारम् पुत्रान् आप्स्यसि शोभनान्

Analysis

Word Lemma Parse
तरुणी तरुण pos=a,g=f,c=1,n=s
द्रष्टव्या दृश् pos=va,g=f,c=1,n=s,f=krtya
असि अस् pos=v,p=2,n=s,l=lat
समर्था समर्थ pos=a,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
एषणे एषण pos=n,g=n,c=7,n=s
अनुगच्छ अनुगम् pos=v,p=2,n=s,l=lot
स्व स्व pos=a,comp=y
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
आप्स्यसि आप् pos=v,p=2,n=s,l=lrt
शोभनान् शोभन pos=a,g=m,c=2,n=p