Original

न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् ।पीड्यमाना भरस्यस्मान्का सती के वयं तव ॥ १३ ॥

Segmented

न च उपकृतम् अस्माभिः न च अस्मान् वेत्थ ये वयम् पीड्यमाना भरसि अस्मान् का सती के वयम् तव

Analysis

Word Lemma Parse
pos=i
pos=i
उपकृतम् उपकृ pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
pos=i
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
वेत्थ विद् pos=v,p=2,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
पीड्यमाना पीडय् pos=va,g=f,c=1,n=s,f=part
भरसि भृ pos=v,p=2,n=s,l=lat
अस्मान् मद् pos=n,g=m,c=2,n=p
का pos=n,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part
के pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s