Original

शार्ङ्गका ऊचुः ।न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् ।समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥ १२ ॥

Segmented

शार्ङ्गका ऊचुः न त्वम् मिथ्योपचारेण मोक्षयेथा भयम् महत् समाकुलेषु ज्ञानेषु न बुद्धि-कृतम् एव तत्

Analysis

Word Lemma Parse
शार्ङ्गका शार्ङ्गक pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मिथ्योपचारेण मिथ्योपचार pos=n,g=m,c=3,n=s
मोक्षयेथा मोक्षय् pos=v,p=2,n=s,l=vidhilin
भयम् भय pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
समाकुलेषु समाकुल pos=a,g=n,c=7,n=p
ज्ञानेषु ज्ञान pos=n,g=n,c=7,n=p
pos=i
बुद्धि बुद्धि pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s