Original

जरितोवाच ।अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् ।अत एव भयं नास्ति क्रियतां वचनं मम ॥ ११ ॥

Segmented

जरिता उवाच अहम् हि तम् प्रजानामि हृतम् श्येनेन मूषकम् अत एव भयम् न अस्ति क्रियताम् वचनम् मम

Analysis

Word Lemma Parse
जरिता जरिता pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रजानामि प्रज्ञा pos=v,p=1,n=s,l=lat
हृतम् हृ pos=va,g=m,c=2,n=s,f=part
श्येनेन श्येन pos=n,g=m,c=3,n=s
मूषकम् मूषक pos=n,g=m,c=2,n=s
अत अतस् pos=i
एव एव pos=i
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
क्रियताम् कृ pos=v,p=3,n=s,l=lot
वचनम् वचन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s