Original

शार्ङ्गका ऊचुः ।न विद्म वै वयं मातर्हृतमाखुमितः पुरा ।अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् ॥ १० ॥

Segmented

शार्ङ्गका ऊचुः न विद्म वै वयम् मातः हृतम् आखुम् इतः पुरा अविज्ञाय न शक्ष्यामो बिलम् आविशतुम् वयम्

Analysis

Word Lemma Parse
शार्ङ्गका शार्ङ्गक pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
विद्म विद् pos=v,p=1,n=p,l=lit
वै वै pos=i
वयम् मद् pos=n,g=,c=1,n=p
मातः मातृ pos=n,g=f,c=8,n=s
हृतम् हृ pos=va,g=m,c=2,n=s,f=part
आखुम् आखु pos=n,g=m,c=2,n=s
इतः इतस् pos=i
पुरा पुरा pos=i
अविज्ञाय अविज्ञाय pos=i
pos=i
शक्ष्यामो शक् pos=v,p=1,n=p,l=lrt
बिलम् बिल pos=n,g=n,c=2,n=s
आविशतुम् आविश् pos=vi
वयम् मद् pos=n,g=,c=1,n=p