Original

जरितोवाच ।अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् ।क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ॥ १ ॥

Segmented

जरिता उवाच अस्माद् बिलान् निष्पतितम् श्येन आखुम् जहार तम् क्षुद्रम् गृहीत्वा पादाभ्याम् भयम् न भविता ततः

Analysis

Word Lemma Parse
जरिता जरिता pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्माद् इदम् pos=n,g=n,c=5,n=s
बिलान् बिल pos=n,g=n,c=5,n=s
निष्पतितम् निष्पत् pos=va,g=m,c=2,n=s,f=part
श्येन श्येन pos=n,g=m,c=1,n=s
आखुम् आखु pos=n,g=m,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
क्षुद्रम् क्षुद्र pos=a,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
पादाभ्याम् पाद pos=n,g=m,c=3,n=d
भयम् भय pos=n,g=n,c=1,n=s
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
ततः ततस् pos=i