Original

स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः ।इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥ ९ ॥

Segmented

स्तम्बमित्रः तपः कुर्याद् द्रोणो ब्रह्म-विद् उत्तमः इति एवम् उक्त्वा प्रययौ पिता वो निर्घृणः पुरा

Analysis

Word Lemma Parse
स्तम्बमित्रः स्तम्बमित्र pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
निर्घृणः निर्घृण pos=a,g=m,c=1,n=s
पुरा पुरा pos=i