Original

किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् ।चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन ।छादयित्वा च वो गात्रैः करिष्ये मरणं सह ॥ ७ ॥

Segmented

किम् नु मे स्यात् कृतम् कृत्वा मन्यध्वम् पुत्रकाः कथम् चिन्तयाना विमोक्षम् वो न अधिगच्छामि किंचन छादयित्वा च वो गात्रैः करिष्ये मरणम् सह

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कृत्वा कृ pos=vi
मन्यध्वम् मन् pos=v,p=2,n=p,l=lot
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p
कथम् कथम् pos=i
चिन्तयाना चिन्तय् pos=va,g=f,c=1,n=s,f=part
विमोक्षम् विमोक्ष pos=n,g=m,c=2,n=s
वो त्वद् pos=n,g=,c=6,n=p
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s
छादयित्वा छादय् pos=vi
pos=i
वो त्वद् pos=n,g=,c=2,n=p
गात्रैः गात्र pos=n,g=n,c=3,n=p
करिष्ये कृ pos=v,p=1,n=s,l=lrt
मरणम् मरण pos=n,g=n,c=2,n=s
सह सह pos=i