Original

अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम ।आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः ॥ ५ ॥

Segmented

अशक्तिमत्-त्वात् च सुता न शक्ताः सरणे मम आदाय च न शकिता अस्मि पुत्रान् सरितुम् अन्यतः

Analysis

Word Lemma Parse
अशक्तिमत् अशक्तिमत् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
सुता सुत pos=n,g=m,c=1,n=p
pos=i
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
सरणे सरण pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
आदाय आदा pos=vi
pos=i
pos=i
शकिता शक् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
सरितुम् सृ pos=vi
अन्यतः अन्यतस् pos=i