Original

इमे च मां कर्षयन्ति शिशवो मन्दचेतसः ।अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् ।त्रासयंश्चायमायाति लेलिहानो महीरुहान् ॥ ४ ॥

Segmented

इमे च माम् कर्षयन्ति शिशवो मन्द-चेतसः अबर्हाः चरणैः हीनाः पूर्वेषाम् नः परायणम् त्रासय् च अयम् आयाति लेलिहानो महीरुहान्

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
pos=i
माम् मद् pos=n,g=,c=2,n=s
कर्षयन्ति कर्षय् pos=v,p=3,n=p,l=lat
शिशवो शिशु pos=n,g=m,c=1,n=p
मन्द मन्द pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
अबर्हाः अबर्ह pos=a,g=m,c=1,n=p
चरणैः चरण pos=n,g=m,c=3,n=p
हीनाः हा pos=va,g=m,c=1,n=p,f=part
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
परायणम् परायण pos=n,g=n,c=1,n=s
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
आयाति आया pos=v,p=3,n=s,l=lat
लेलिहानो लेलिह् pos=va,g=m,c=1,n=s,f=part
महीरुहान् महीरुह pos=n,g=m,c=2,n=p