Original

गर्हितं मरणं नः स्यादाखुना खादता बिले ।शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥ २१ ॥

Segmented

गर्हितम् मरणम् नः स्याद् आखुना खादता बिले शिष्टाद् इष्टः परित्यागः शरीरस्य हुताशनात्

Analysis

Word Lemma Parse
गर्हितम् गर्ह् pos=va,g=n,c=1,n=s,f=part
मरणम् मरण pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आखुना आखु pos=n,g=m,c=3,n=s
खादता खाद् pos=va,g=m,c=3,n=s,f=part
बिले बिल pos=n,g=n,c=7,n=s
शिष्टाद् शास् pos=va,g=m,c=5,n=s,f=part
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
परित्यागः परित्याग pos=n,g=m,c=1,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
हुताशनात् हुताशन pos=n,g=m,c=5,n=s