Original

बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् ।अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥ २० ॥

Segmented

बिल आखोः विनाशः स्याद् अग्नेः आकाशचारिणाम् अन्ववेक्ष्य एतत् उभयम् श्रेयान् दाहो न भक्षणम्

Analysis

Word Lemma Parse
बिल बिल pos=n,g=n,c=7,n=s
आखोः आखु pos=n,g=m,c=6,n=s
विनाशः विनाश pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अग्नेः अग्नि pos=n,g=m,c=6,n=s
आकाशचारिणाम् आकाशचारिन् pos=n,g=m,c=6,n=p
अन्ववेक्ष्य अन्ववेक्ष् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
उभयम् उभय pos=a,g=n,c=2,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
दाहो दाह pos=n,g=m,c=1,n=s
pos=i
भक्षणम् भक्षण pos=n,g=n,c=1,n=s