Original

निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी ।जरिता दुःखसंतप्ता विललाप नरेश्वर ॥ २ ॥

Segmented

निशाम्य पुत्रकान् बालान् माता तेषाम् तपस्विनी जरिता दुःख-संतप्ता विललाप नरेश्वर

Analysis

Word Lemma Parse
निशाम्य निशामय् pos=vi
पुत्रकान् पुत्रक pos=n,g=m,c=2,n=p
बालान् बाल pos=n,g=m,c=2,n=p
माता मातृ pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
जरिता जरिता pos=n,g=f,c=1,n=s
दुःख दुःख pos=n,comp=y
संतप्ता संतप् pos=va,g=f,c=1,n=s,f=part
विललाप विलप् pos=v,p=3,n=s,l=lit
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s