Original

कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् ।कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥ १९ ॥

Segmented

कथम् अग्निः न नो दह्यात् कथम् आखुः न भक्षयेत् कथम् न स्यात् पिता मोघः कथम् माता ध्रियेत

Analysis

Word Lemma Parse
कथम् कथम् pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
नो मद् pos=n,g=,c=2,n=p
दह्यात् दह् pos=va,g=n,c=5,n=s,f=krtya
कथम् कथम् pos=i
आखुः आखु pos=n,g=m,c=1,n=s
pos=i
भक्षयेत् भक्षय् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पिता पितृ pos=n,g=m,c=1,n=s
मोघः मोघ pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
माता मातृ pos=n,g=f,c=1,n=s
ध्रियेत मद् pos=n,g=,c=6,n=p