Original

शार्ङ्गका ऊचुः ।अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् ।पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् ॥ १८ ॥

Segmented

शार्ङ्गका ऊचुः अबर्हान् मांस-भूतान् नः क्रव्याद-आखुः विनाशयेत् पश्यमाना भयम् इदम् न शक्ष्यामो निषेवितुम्

Analysis

Word Lemma Parse
शार्ङ्गका शार्ङ्गक pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अबर्हान् अबर्ह pos=a,g=m,c=2,n=p
मांस मांस pos=n,comp=y
भूतान् भू pos=va,g=m,c=2,n=p,f=part
नः मद् pos=n,g=,c=2,n=p
क्रव्याद क्रव्याद pos=a,comp=y
आखुः आखु pos=n,g=m,c=1,n=s
विनाशयेत् विनाशय् pos=v,p=3,n=s,l=vidhilin
पश्यमाना पश् pos=va,g=m,c=1,n=p,f=part
भयम् भय pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
शक्ष्यामो शक् pos=v,p=1,n=p,l=lrt
निषेवितुम् निषेव् pos=vi