Original

तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसंचयम् ।रोचतामेष वोपायो विमोक्षाय हुताशनात् ॥ १७ ॥

Segmented

तत एष्यामि अतीते ऽग्नौ विहर्तुम् पांसु-संचयम् रोचताम् एष वा उपायः विमोक्षाय हुताशनात्

Analysis

Word Lemma Parse
तत ततस् pos=i
एष्यामि pos=v,p=1,n=s,l=lrt
अतीते अती pos=va,g=m,c=7,n=s,f=part
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
विहर्तुम् विहृ pos=vi
पांसु पांसु pos=n,comp=y
संचयम् संचय pos=n,g=m,c=2,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
वा वा pos=i
उपायः उपाय pos=n,g=m,c=1,n=s
विमोक्षाय विमोक्ष pos=n,g=m,c=4,n=s
हुताशनात् हुताशन pos=n,g=m,c=5,n=s