Original

ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः ।एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥ १६ ॥

Segmented

ततो ऽहम् पांसुना छिद्रम् अपिधास्यामि पुत्रकाः एवम् प्रतिकृतम् मन्ये ज्वलतः कृष्णवर्त्मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
पांसुना पांसु pos=n,g=m,c=3,n=s
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
अपिधास्यामि अपिधा pos=v,p=1,n=s,l=lrt
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p
एवम् एवम् pos=i
प्रतिकृतम् प्रतिकृत pos=n,g=n,c=2,n=s
मन्ये मन् pos=va,g=m,c=7,n=s,f=krtya
ज्वलतः ज्वल् pos=va,g=m,c=6,n=s,f=part
कृष्णवर्त्मनः कृष्णवर्त्मन् pos=n,g=m,c=6,n=s