Original

जरितोवाच ।इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः ।तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥ १५ ॥

Segmented

जरिता उवाच इदम् आखोः बिलम् भूमौ वृक्षस्य अस्य समीपतः तद् आविशध्वम् त्वरिता वह्नेः अत्र न वो भयम्

Analysis

Word Lemma Parse
जरिता जरिता pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=1,n=s
आखोः आखु pos=n,g=m,c=6,n=s
बिलम् बिल pos=n,g=n,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
वृक्षस्य वृक्ष pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
समीपतः समीपतस् pos=i
तद् तद् pos=n,g=n,c=2,n=s
आविशध्वम् आविश् pos=v,p=2,n=p,l=lot
त्वरिता त्वरित pos=a,g=m,c=1,n=p
वह्नेः वह्नि pos=n,g=m,c=5,n=s
अत्र अत्र pos=i
pos=i
वो त्वद् pos=n,g=,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s