Original

मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः ।न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥ १४ ॥

Segmented

मा वै कुल-विनाशाय स्नेहम् कार्षीः सुतेषु नः न हि इदम् कर्म मोघम् स्याल् लोक-कामस्य नः पितुः

Analysis

Word Lemma Parse
मा मा pos=i
वै वै pos=i
कुल कुल pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
सुतेषु सुत pos=n,g=m,c=7,n=p
नः मद् pos=n,g=,c=6,n=p
pos=i
हि हि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
मोघम् मोघ pos=a,g=n,c=1,n=s
स्याल् अस् pos=v,p=3,n=s,l=vidhilin
लोक लोक pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
पितुः पितृ pos=n,g=m,c=6,n=s