Original

अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः ।तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥ १३ ॥

Segmented

अन्ववेक्ष्य एतत् उभयम् क्षमम् स्याद् यत् कुलस्य नः तद् वै कर्तुम् परः कालो मातः एष भवेत् तव

Analysis

Word Lemma Parse
अन्ववेक्ष्य अन्ववेक्ष् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
उभयम् उभय pos=a,g=n,c=2,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
कर्तुम् कृ pos=vi
परः पर pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
मातः मातृ pos=n,g=f,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s