Original

स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् ।अस्मासु हि विनष्टेषु भवितारः सुतास्तव ।त्वयि मातर्विनष्टायां न नः स्यात्कुलसंततिः ॥ १२ ॥

Segmented

स्नेहम् उत्सृज्य मातः त्वम् पत यत्र न हव्यवाट् अस्मासु हि विनष्टेषु भवितारः सुताः ते त्वयि मातः विनष्टायाम् न नः स्यात् कुल-संततिः

Analysis

Word Lemma Parse
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
मातः मातृ pos=n,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पत पत् pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
pos=i
हव्यवाट् हव्यवह् pos=n,g=,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
हि हि pos=i
विनष्टेषु विनश् pos=va,g=m,c=7,n=p,f=part
भवितारः भू pos=v,p=3,n=p,l=lrt
सुताः सुत pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
मातः मातृ pos=n,g=f,c=8,n=s
विनष्टायाम् विनश् pos=va,g=f,c=7,n=s,f=part
pos=i
नः मद् pos=n,g=,c=2,n=p
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुल कुल pos=n,comp=y
संततिः संतति pos=n,g=f,c=1,n=s