Original

नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् ।एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ॥ ११ ॥

Segmented

न अपश्यत् स्व-धिया मोक्षम् स्व-सुतानाम् तदा अनलात् एवम् ब्रुवन्तीम् शार्ङ्गाः ते प्रत्यूचुः अथ मातरम्

Analysis

Word Lemma Parse
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
धिया धी pos=n,g=f,c=3,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
सुतानाम् सुत pos=n,g=m,c=6,n=p
तदा तदा pos=i
अनलात् अनल pos=n,g=m,c=5,n=s
एवम् एवम् pos=i
ब्रुवन्तीम् ब्रू pos=va,g=f,c=2,n=s,f=part
शार्ङ्गाः शार्ङ्ग pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
अथ अथ pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s