Original

कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा ।किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ॥ १० ॥

Segmented

कम् उपादाय शक्येत गन्तुम् कस्य आपद् उत्तमा किम् नु कृत्वा कृतम् कार्यम् भवेद् इति च विह्वला

Analysis

Word Lemma Parse
कम् pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
शक्येत शक् pos=v,p=3,n=s,l=vidhilin
गन्तुम् गम् pos=vi
कस्य pos=n,g=m,c=6,n=s
आपद् आपद् pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
कृत्वा कृ pos=vi
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
pos=i
विह्वला विह्वल pos=a,g=f,c=1,n=s