Original

वैशंपायन उवाच ।ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः ।व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततः प्रज्वलिते शुक्रे शार्ङ्गकाः ते सु दुःखिताः व्यथिताः परम-उद्विग्नाः न अधिजग्मुः परायणम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रज्वलिते प्रज्वल् pos=va,g=m,c=7,n=s,f=part
शुक्रे शुक्र pos=n,g=m,c=7,n=s
शार्ङ्गकाः शार्ङ्गक pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सु सु pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
pos=i
अधिजग्मुः अधिगम् pos=v,p=3,n=p,l=lit
परायणम् परायण pos=n,g=n,c=2,n=s