Original

किमर्थमावृता लोका ममैते तपसार्जिताः ।किं मया न कृतं तत्र यस्येदं कर्मणः फलम् ॥ ९ ॥

Segmented

किमर्थम् आवृता लोका मे एते तपसा अर्जिताः किम् मया न कृतम् तत्र यस्य इदम् कर्मणः फलम्

Analysis

Word Lemma Parse
किमर्थम् किमर्थ pos=a,g=n,c=2,n=s
आवृता आवृ pos=va,g=m,c=1,n=p,f=part
लोका लोक pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
अर्जिताः अर्जय् pos=va,g=m,c=1,n=p,f=part
किम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
यस्य यद् pos=n,g=n,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s