Original

स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि ।पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥ ८ ॥

Segmented

स लोकान् अफलान् दृष्ट्वा तपसा निर्जितान् अपि पप्रच्छ धर्मराजस्य समीप-स्थान् दिवौकसः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अफलान् अफल pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
तपसा तपस् pos=n,g=n,c=3,n=s
निर्जितान् निर्जि pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
समीप समीप pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p